B 135-49 Mahākālasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/49
Title: Mahākālasaṃhitā
Dimensions: 20 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/294
Remarks:


Reel No. B 135-49 Inventory No. 32664

Title Mahākālasaṃhitā

Author Ādinātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 9.5 cm

Folios 10

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/294

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkāmakalākālyai || 

śrīdevy ūvāca (!) 

parāpara pareśāna śa(2)śāṅkakṛtaśekhara |

yogādhiyogin sarvvajña sarvvabhūtadayāpara |

tvattaḥ śru(3)tā mayā mantrāḥ sarvvāgamasugopitāḥ |

vidhivat pūjanaṃ cāpi nyāsāvara(4)ṇakakramaiḥ |

tārā cacchinnamastā ca tathā tripurasundarī |

bālā ca vaga(5)lā cāpi tripuṭābhairavī tathā |

kālī dakṣiṇakālī ca kubjikā śabare(6)śvarī |

aghorā rājamātaṃgī siddhilakṣmī †rurundhat|

aśvārūḍhā bhoga(7)vatī nityaklinnā ca kukkuṭī |

kaumārī cāpi vārāhī cāmuṇḍā caṇḍikā(8)pi ca | (fol. 1v1–8)

End

khādayeti padadvandvaṃ krodhāgnivanitā(4)yutaḥ |

bho⟪‥⟫janādau mahāmantro balidāne prakīrttitaḥ ||

evaṃ nirvvartya devyās tu pūjāṃ (5) sarvvopacārikāṃ |

saptāvaraṇapūjāṃ tām ārabhet tataḥ kramāt ||<ref name="ftn1">Unmetrical</ref> (fol. 10v3–5)

Colophon

ity ādināthaviracitāyāṃ pañcaśatasāhasryāṃ mahākālasaṃhitāyāṃ diśatā(6)dhikadvicatvāriṃśaḥ paṭalaḥ || ❁ || (fol. 10v5–6)

Microfilm Details

Reel No. B 0135/49

Date of Filming 19-10-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-02-2007

Bibliography


<references/>