B 135-49 Mahākālasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/49
Title: Mahākālasaṃhitā
Dimensions: 20 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/294
Remarks:
Reel No. B 135-49 Inventory No. 32664
Title Mahākālasaṃhitā
Author Ādinātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 20.0 x 9.5 cm
Folios 10
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/294
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīkāmakalākālyai ||
śrīdevy ūvāca (!)
parāpara pareśāna śa(2)śāṅkakṛtaśekhara |
yogādhiyogin sarvvajña sarvvabhūtadayāpara |
tvattaḥ śru(3)tā mayā mantrāḥ sarvvāgamasugopitāḥ |
vidhivat pūjanaṃ cāpi nyāsāvara(4)ṇakakramaiḥ |
tārā cacchinnamastā ca tathā tripurasundarī |
bālā ca vaga(5)lā cāpi tripuṭābhairavī tathā |
kālī dakṣiṇakālī ca kubjikā śabare(6)śvarī |
aghorā rājamātaṃgī siddhilakṣmī †rurundhatī† |
aśvārūḍhā bhoga(7)vatī nityaklinnā ca kukkuṭī |
kaumārī cāpi vārāhī cāmuṇḍā caṇḍikā(8)pi ca | (fol. 1v1–8)
End
khādayeti padadvandvaṃ krodhāgnivanitā(4)yutaḥ |
bho⟪‥⟫janādau mahāmantro balidāne prakīrttitaḥ ||
evaṃ nirvvartya devyās tu pūjāṃ (5) sarvvopacārikāṃ |
saptāvaraṇapūjāṃ tām ārabhet tataḥ kramāt ||<ref name="ftn1">Unmetrical</ref> (fol. 10v3–5)
Colophon
ity ādināthaviracitāyāṃ pañcaśatasāhasryāṃ mahākālasaṃhitāyāṃ diśatā(6)dhikadvicatvāriṃśaḥ paṭalaḥ || ❁ || (fol. 10v5–6)
Microfilm Details
Reel No. B 0135/49
Date of Filming 19-10-1971
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 08-02-2007
Bibliography
<references/>